man (good/bad)

Good men display no deviation.

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियः ।

चित्ते वाचि क्रियायां च साधूनाम् एकरूपता ॥

Speech in accordance with thought; and action in accordance with speech — whether it is thought, speech or action, good men display no deviation.

——

यथा चित्तं तथा वाचो. यथा वाचस् तथा क्रियः ।
चित्ते वाचि क्रियायां च साधूनाम् एक-रूपता ॥

~のように 考え、 ~がある 言葉。 ~のように 言葉、 ~がある 行動。 考えにおいて 言葉において 行動において も 良い人間の 一つの形から

「考えにしたがって物を言う。自分の言ったことにしたがって行動をする。良い人間というものは考えや言葉や行動すべてにおいて一本筋が通っているものなのだよ。」

Standard
man (good/bad)

A good man doesn’t want to know about it

न ज्ञातुं नाप्यनुज्ञातुम्नेषितुं नाप्युपेतुम् ।

सुजनः स्वजने जातं विपत्पातं समीहते ॥

If adversity befalls a kinsman, a good man does not wish to know about it, does not wish to acknowledge it, does not wish to see it, nor does he wish to ignore it.

न ज्ञातुं, नाप्यनुज्ञातुम्, नेषितुं, नाप्युपेतुम् ।
सुजनः स्व-जने जातं विपत्-पातं समीहते ॥

知ろうとも、ましてや認めようとも、見ようとも、無視しようとも、
良い人間は 自分の男たちに おきたのを 分裂 下落が 欲しない

「良い人間というものはね、自分の家来たちに分裂や下落が起きたことを知りたいとも認めたいともましてや見たいとも思わないものなのだよ。それなのにね、無視したいとも思わないものなのだよ。」

Standard
man (good/bad)

To turn a wicked man into a good man

दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यन्ते ।

संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥

Even with a determined attempt, it is not possible to turn a wicked man into a good man.
Who will, even with refining, make garlic fragrant.

悪者を 良い人にすることは 努力しても 出来ない。
洗浄することだけで  にんにくを 誰が 香りよく出来るであろうか。

 

「どんなに努力しても悪い者を善人に変えることなど出来ないのだよ。ちょうどニンニクをどんなに一生懸命洗ってもいい香りにかえるなんて出来ないのと同じようなものなのだよ。」

Standard
man (good/bad)

Trees are like good people

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।

फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥

(They) give shade to others and stand in the sun themselves,
bear fruit for the benefit of others – trees are like good men.

छायाम् = shade (2nd case s.)
अन्य = a. other
आतप = m. sunlight
परार्थाय = another’s object or interest (4th case s.)
सत्पुरुष = m. good man

 

छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे ।
फलानि अपि  परार्थाय वृक्षाः सत् पुरुषाः इव ॥

影を 他の 作る 立つ 一人で 太陽の光線に
果実を 又 他人の為に 木々は 良い 人々は ようだ

「他のもののために影を作ってやりながら、自分は強い太陽の光線に晒されながらスクッと立っている。果物だって他のもののために与えるんだよ。善人というものは木々と同じようなものなのだよ。」

 

From 5:23

Standard