people (wise/stupid)

Wise people think only about present

गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् ।

वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥

There is no point in worrying about past nor about future.
A wise person thinks and works only about present.

शोक = sorrow
कुर्वीत = (should do ?)
भविष्य = future
वर्तमान = present time
विचक्षण = clever, wise

 

गते शोकं न कुर्वीत भविष्यं न एव चिन्तयेत् ।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥

過ぎたことにおいて 悲しさを するな 未来を こそ 考えるべきだ
現在において 時において 行動する 賢い人たちは

 

「済んでしまったことを悔やんでもしかたのないことだよ。今はこれから起きることを考えることこそが賢いことなのだよ。でもね、これは決して過ぎてしまったことを忘れろというのではないのだよ。過ぎたことを惜しむな悲しむなということなのだよ。そして、今考えなくてはならないことはこれから起きる未来に注意しながら現在を生きるということなのだよ。」

 

From 4:42


http://videhamaithili.wordpress.com/category/samskrit/page/9/

Standard
faults

Six faults

षड् दोषा: पुरूषेणेह हातव्या भूतिमिच्छता ।

निद्रा तन्द्रा भयं क्रोध: आलस्यं दीर्घसूत्रता ॥

One who wishes to prosper in this world, should keep the following six faults in check: inactivity, lassitude, fear, anger, laziness and procrastination.

षड् = six ( in compounds for षष्)
दोष = m. fault
हातव्य = to be left or abandoned
भूति = power, prosperity
निद्रा = sleep (inactivity, dormant)
तन्द्रा = lethargy, lassitude (physical or mental weariness)
भयं = fear
क्रोध:= anger, short temper
आलस्यं = laziness
दीर्घसूत्रता = procrastination (one who is slow in acting, takes too long for decisions etc.)

 

षड् दोषा: पुरूषेण इह हातव्या भूतिम् इच्छता ।
निद्रा तन्द्रा भयं क्रोध: आलस्यं दीर्घसूत्रता ॥

六つの 欠陥は 人といっしょに ここで 放棄する者だ 繁栄を 欲する
無行動 無気力 恐れ 怒り 怠慢 遅延 者だ

 

「成功したいと思うならば次の六つを振り捨てなくてはならないのだよ。それはね、無行動、無気力、恐れ、怒り、怠慢、遅延なんだよ。つまり、行動をしないという態度、やる気がないということ、怖がって行動しないということ、物事や人に腹を立てるということ、怠けっぽい態度、先延ばしをするという傾向、こんな六つの態度を克服しないと成功しようと思ったって所詮無理なことなんだよ。」

From 6:25

Standard
man (good/bad)

Trees are like good people

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।

फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥

(They) give shade to others and stand in the sun themselves,
bear fruit for the benefit of others – trees are like good men.

छायाम् = shade (2nd case s.)
अन्य = a. other
आतप = m. sunlight
परार्थाय = another’s object or interest (4th case s.)
सत्पुरुष = m. good man

 

छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे ।
फलानि अपि  परार्थाय वृक्षाः सत् पुरुषाः इव ॥

影を 他の 作る 立つ 一人で 太陽の光線に
果実を 又 他人の為に 木々は 良い 人々は ようだ

「他のもののために影を作ってやりながら、自分は強い太陽の光線に晒されながらスクッと立っている。果物だって他のもののために与えるんだよ。善人というものは木々と同じようなものなのだよ。」

 

From 5:23

Standard
virtue

Showing virtue

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।

अपकारिषु यः साधुः स साधुरिति कीर्तितः॥

What is the merit in showing virtue towards one’s benefactor?
He is great who can be virtuous to his enemies.

उपकारिन् = a. benefactor
अपकारिन् = a. acting wrong, harmful
गुणः = m. quality, merit
कीर्तित = a. celebrated known

 

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः सः साधुरिति कीर्तितः॥

後援者たちにおいて 〜者は 美徳が 美徳らしさにおいて 彼の 人格が
敵たちにおいて 〜者は 美徳が 美徳だ と 知られる

「自分を応援してくれる人に自分の素晴らしいところを見せる人を見てその人が人格者だなんてどうして言えるだろうか。人格者というものは敵でさえもその素晴らしさを認めている者のことなんだよ。」

From 6:04

Standard
education

Education satisfies the entire life

अन्नदानं परं दानं विद्यादानमतः परम्।

अन्नेन क्षणिका तृप्तिः यावज्जीवं च विद्यया॥

The offering food is great; the offering of education is even greater.
While food satisfies monetarily; education satisfies the entire life.

तृप्ति = f. satisfaction
यावज्जीवम् = adv during the whole life
क्षणिक = n. momentary
चोर = m. thief
अमात्य = m. family
वस्तुतः = actually, certainly

 

अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षण एका तृप्तिः यावत् जीवनम् च विद्यया॥

食べ物をめぐむことは 良い めぐみだ 教育を与えるは より優れている
食べ物によって 一時的に 一つ 満足した者 しかし 生涯を そして 教育は

 

「人に食べ物をめぐむということは良いことだよ。でもそれよりいいことは教育を与えるということなのだよ。食べ物を貰ったらその時は満足するけど、でもね、教育を与えたら、その人は一生満足するのだよ。」

 

From 6:09

Standard
minds

The minds of extraordinary people

वज्रादपि कठोराणि मृदुनि कुसुमादपि ।

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥

Hard like thunderbolt, soft like flowers,
the minds of extraordinary people, who is able to know?

वज्र = thunderbolt
कठोर = rude, strict, full-grown
मृदु = soft
लोकोत्तर = extraordinary
विज्ञातुम् = to know (infinitive)

 

वज्राद् अपि कठोराणि मृदुनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥

雷のように 硬い 柔らかい 花のように
飛び抜けた人たちの 心において 誰が 実に 知ることができるか

 

「雷のように鋭いと思ったら、花のようにやさしい。飛び抜けて素晴らしい人の心など一体全体どのようにして理解できるものであろうか。だから、鋭いばかりで優しさのない人は普通の人間なんだよ。」

 

Watch from 6:23

Standard
lion

The king of beast

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥

There is no official coronation ceremony or any purification ceremony of Lion performed in the forest. It is with things which he acquired by valor alone, the lion assumes the king of beast.

अभिषेक = royal inauguration
संस्कार = m. any purification ceremony
विक्रमार्जित = a. acquired by valor
विक्रमः = valor
जित = a. acquired
सत्तव = essence, being, thing
मृग = m. animal, deer, beast
इन्द्रता = power and dignity of Indra
स्वयम् = oneself

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥

就任式 なし 洗礼式 なし ライオンの される ジャングルで
武勇さで得た 王位の 自分で こそ 動物の 力から

「ジャングルではライオンが王位につくことについて就任式もなければ洗礼式もないのだよ。ライオンが動物の王者と見られるのはライオン自身が堂々としているからなんだよ。自分が堂々としていれば王者にだってなれるものなのだよ。」

 

From 7:58.

Standard
words

Pleasant Words

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

All living beings feel happy by hearing pleasant words.
So, only pleasant words should be uttered. What kind of poverty is there when it comes to words?

प्रिय = loving (pleasant)
वाक्य = n.  saying
प्रदान = n. giving, payment, making
प्रदानेन = by giving (3rd case – instrumental, singular)
सर्वे = all (nominative case, plural of the pronoun सर्व)
तुष्यन्ति = are pleased (present tense, third person, plural;  √ तुष्)
जन्तवः = living beings (nominative case, plural of जन्तु)
तस्मात् = therefore, hence
तत् = it
एव = only
वक्तव्यं = must be said (gerandive)
वचने = in speaking (locative (7th) case of वचन)
का = what
दरिद्रता = f. poverty (lack), state of being deprived of

 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

美しい ことばを あたえられることで みんなが 喜ぶ 生き物たちが
だから なぜ 言われるべき ことばにおいて なぜ 貧乏人か

「どんな生き物たちだって美しいことばを聞いたら嬉しいものなのだよ。だから言われるべきやさしい言葉だけ言えばいいのだよ。美しい言葉に関してはどうしてみんな貧乏人になってしまうのだろうね。」

 

Watch from 8:36.

Standard
family

The whole world is a family

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

“He is mine or others”, such are the consideration of the narrow minded. But, (the consideration)of broad minded people is that “the whole world is a family”.

अयम् = he
निजः = one’s own; relative
परः = other
वा = or
इति = ” ”
गणना = f. consideration, calculation
लघु = light
चेतस् = mind
उदारचरित = noble minded
वसुधा = earth
एव = indeed
कुतुम्बक = n. family

—–

अयं निजः परो वा इति गणना लघु-चेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

彼が 私の親戚だ 他人だ と(いうのは) 計算によって 軽い 心の者だ。
高貴な者たちのは しかし 世界中 家族 (だという心だ)

 

「心の狭い人というものは『あの人は私の親戚で、あの人は他人だ』とばかり考えているんだよ。でも、高潔な人たちは『世界中生きるものすべてがみな一つの一つの家族だ』と考えるものなのだよ。」

Watch from 10:10

Standard
effort, lion

Continuous Effort

उद्यमेन हि सिध्यन्ति कार्याणि, न मनोरथैः ।

नहि सुप्तस्य सिंहस्य प्रविशन्ति सुखं मृगाः ॥

It is only by continuous effort, not by desire, one achieve the aims.
Deers do not enter the month of lion that is sleeping.

Things to be done are accomplished through endeavor, not through flights of the mind.
Creatures of the forest do not (come of their own volition and) enter the mouth of a sleeping (predator even if the mighty) lion.

उद्यम् = m. business, continuous effort
एव = really
सिध्यति = come into existence, attain one’s object
कार्याणि = work (pl)
मनोरथ = m. wish, desire, fancy
नहि = by no means
सुप्त = sleeping, resting

 

उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथै: ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ॥

頑張ることで 達成する 仕事が 考えることから ではない
実に 寝ている ライオンの 入る 口に 動物が

 

「頑張って努力することで物事が達成出来るものなのだよ。達成出来たらいいなあなどと考えたからって達成出来るものじゃあないよ。そりゃあ、寝ているライオンの口に獲物が勝手に入り込むなんていうことは無理なもんだ。何か達成したいことがあったら、続けて頑張ることが大切なんだよ。」

 

Watch from 7:15.

Standard